Posts

"Climate Change" mega hoax

The scientists that are pushing the "climate change" narrative are not to be forgiven. They have been running a long running academic mafia that discredits, defunds and destroys the career of those who go against their Omerta code. Climate system consists of the following components (disregarding smaller ones). 1. Convection-advection = Not at all predictable in tropics. 2. Radiation = Extremely nonlinear and almost unpredictable. 3. Clouds and rain = unpredictable in tropics. 4. Aerosols = Extremely nonlinear and almost unpredictable. 5. Sea temperatures = people have started understanding this. Nowhere close to understanding fully. When individual components are not understood well, only charlatans will claim they know the entire global climate system. Not only the above, each component of the climate system is nonlinear and not only this, each component interacts with the other.  E.g. Increased clouds in air = lesser radiation on ground = lesser convection advection. This

On the Hindi-Urdu debate

In Bhārata, a language has respect if it gels, melds, coalesces, dissolves in the mileu of itihāsa, purāṇa, saṅgīta, nṛtya and so on. E.g. a Tyāgarāja / Purandaradāsa kīrtana, a Rāmaprasādī gīta earn their respective langs respect and esteem. They do so by cajoling the listener as though saying "here, you are safe with me, I am your great grandfather's friend. He gave me this treasure to pass on to you." The extremely skeptical listener is moved and he starts trusting the messenger. None of this in Urdu. Any language and its creations when they strike a deeper chord than the mundane and resonate with our civilizational memory automatically unconsciously and effortlessly earn respect of the "cognoscenti" part of each Bhāratīya's heart. Bhāratīyas have quite good taste. Why Urdu has never commanded such respect is because their creations haven't struck a deep civilizational chord with the Bhāratīya. Inglees has its redeemers such as Aurobindo. Urdu doesn&#

Dhātukārikāḥ - Aniṭkārikāḥ

॥ अथानिट्कारिकाः ॥ उदात्ता अनुदात्ताश्चेत्येवं द्वेधा हि धातवः। उदात्तेभ्यो वलाद्यार्धधातुकस्येड्भवेदिह॥१॥ न स स्यादनुदात्तेभ्योऽतस्सङ्गृह्य पुरातनैः। पठिताः कारिकाभिस्ते कथ्यन्ते धातवः क्रमात्॥२॥ उदृदन्तैर्यौतिरु क्ष्णु शीङ् ष्णु, णु, क्षु, श्वि, डीङ्, श्रिभिः। वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः॥३॥ शकॢ, पच्, मुच्, रिच्, वच्, विच्, सिच्, सिङ्,प्रच्छ्,त्यज्, निजिर्, भजः। भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज्, सृजः॥४॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यतिर्विनिद्। शद्, सदी, स्विद्यतिस्स्कन्दिहदी, क्रुध्, क्षुधि, बुध्यती॥५॥ बन्धिर्युधि, रुधी, राधि, व्यध्, शुधः साधि सिध्यती । मन्य,हन्न्,आप्,क्षिप्,छुपि,तप्,तिपस्तृप्यतिदृप्यती॥६॥ लिप्,लुप्,वप्,शप्,स्वप्,सृपि यभ्,रभ्,लभ्,गम्,नम्,यमो,रमिः। क्रुशिर्दंशिदिशी,दृश्,मृश्,रिश्,रुश्,लिश्,विश्,स्पृशः कृषिः॥७॥ त्विष्,तुष्,द्विष्,दुष्,पुष्य,पिष्,विष्,शिष्,शुष्, श्लिष्यतयो घसिः। वसतिर्दह,दिहि,दुहो नह्,मिह्,रुह्, लिह्, वहिस्तथा॥८॥ अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम्। कचच्छजादधनपाभम

Dhātukārikā - Kaṇḍvādigaṇaḥ

॥ अथ कण्ड्वादयः ॥ कण्डूञ् गात्रविघर्षे स्यान्मन्तुराग(सि) प्रकीर्तितः। एके रोष इति प्राहुः चन्द्र आह ञिदित्यमुम्॥१॥ पूजामाधुर्ययोर्वल्गुरुपतापेऽसुरीरितः। अस्वसूञिति चैकेऽथ लेट् लोटौ स्वप्नधौर्त्ययोः॥२॥ पूर्वभावे चाथ दीप्तावित्येके प्रवदन्ति हि। लेला दीप्तावथेर्ष्यायामिरस् चेरजिरञ् तथा॥३॥ उषस् प्रभातभावे स्याद्वेदस्स्यात्स्वप्नधौर्त्ययोः। आशुग्रहणवाची स्यान्मेधाः क्षेपे कुषुभ्यतिः॥४॥ नीचः स्याद्दास्य इत्यन्ये मगधः परिवेष्टने। तन्तस् पम्पसिमौ दुःखे तत्क्रियायां तु कीर्तितौ॥५॥ सुखदुःखावथ बुधैः पूजायां स परो मतः। आरायाः कर्मणि भवेदररोऽथ चिकित्सने॥६॥ भिषक्स्यादथ भिष्णज् तूपसेवायां प्रकीर्तितः। इषुधस्स्याच्छरधृतौ चरणो वरणो गतौ॥७॥ चुरणश्चौर्य आख्यातस्त्वरायां तुरणस्स्मृतः। धारणे पोषणे च स्याद्भुरणो गद्गदस्तु सः॥८॥ वाक्स्खालित्येऽथ स्युरेला केला खेला विलासने। इल इत्यपरे प्राहुः लेखा स्यात्स्खलनेऽपि च॥९॥ अदन्तोऽयमिति त्वन्ये ह्यल्पकुत्सनयोर्लिटः। लाटो जीवन आख्यातो लज्जारोषणयोर्हृणीङ्॥१०॥ पूजायां स्यान्महीङ् रेखा श्लाघायां साधनेऽपि च। परितापे चापि परिचरणे च द्रवस्स्मृतः॥११॥ तिरत्स्वन्तर्धिवाची स

Dhātukārikā - Curādigaṇaḥ

॥ अथ चुरादयः ॥ चुरस्स्तेये चितिस्स्मृत्यां यत्रिस्सङ्कोचने मतः। स्फुडिस्स्यात्परिहासेऽत्र पाठान्तरमिति स्फुटिः॥१॥ दर्शनाङ्कनयोर्लक्षः कुद्रिस्त्वनृतभाषणे। कुडीत्येके प्राहुरथोपसेवायां लडः स्मृतः॥२॥ मिदिर्भवेत्स्नेहनेऽथो लडिरुत्क्षेपणे मतः। इदत्रौकार इत्येक उकारादिरितीतरे॥३॥ जलोपवारणे प्रोक्तो लज इत्येक ऊचिरे। पीडोऽवगाहने प्रोक्तो नटोऽवस्कन्दने मतः॥४॥ नाट्यं त्ववस्कन्दनं स्यात्प्रयत्ने श्रथ ईरितः। एके प्रस्थान इत्याहुर्बधस्संयमने मतः॥५॥ बन्धेति प्राह चन्द्रः पॄः पूरणेथोऽर्ज उच्यते। बलप्राणनयोः पक्षः परिग्रह उदीरितः॥६॥ वर्णश्चूर्णः प्रेरणेऽन्ये वर्णो वर्णन इत्यपि। उक्तः प्रथस्तु प्रख्याने पृथः प्रक्षेप ईरितः॥७॥ प्राहुरेके पथ इति सम्बन्धे षम्ब ईर्यते। शम्बश्च साम्ब इत्येके भक्षस्त्वदन इष्यते॥८॥ चेदने भर्त्सने कुटृ एके पूरण इत्यपि। अल्पीभावे पुटृ चुट्टावटृ-षुट्टावनादरे॥९॥ लुण्टस्स्त्येये श्वठ शठावसंस्कारे गतावपि। श्वठीत्येके तुजिपिजी हिंसादानबलेष्वथ॥१०॥ निकेतने चाथ तुजः पिज इत्यपरे जगुः। एके प्राहुर्लजिलुजी इति गत्यां पिसः स्मृतः॥११॥ षान्त्वस्सामप्रयोगेऽथ परिभाषण ईरितौ। श्वल्कवल्कौ स्नेहने

Dhātukārikā - Kryādigaṇaḥ

॥अथ क्र्यादयः॥ डु क्रीञ्विनिमये द्रव्यकर्मके समुदीरितः। प्रीञ् तर्पणे स्यात्कान्तौ च श्रीञ् पाके मीञ् तु हिंसने॥१॥ षिञ् बन्धनेऽथाप्रवणे स्कुञ् क्रीञाद्या इहानिटः। स्तन्भुस्स्तुन्भुस्तथा स्कन्भुस्स्कुन्भुश्चेति चतुष्टयम्॥२॥ सौत्रं सर्वं रोधनार्थं परस्मैपदिसेड्भवेत्। प्रथमश्च तृतीयश्च स्तम्भार्थौ परिकीर्तितौ॥३॥ निष्कोषणे द्वितीयस्याच्चतुर्थस्त्ववधारणे। इत्याह माधवो युञ् तु बन्धनेऽनिट् प्रकीर्तितः॥४॥ क्नूञ् शब्दे द्रूञ् तु हिंसायां पवने पूञ् प्रकीर्तितः। लूञ् छेदने कथ्यतेऽथ स्तॄञ् आच्छादन ईर्यते॥५॥ कॄञ् हिंसायां वॄञ् वरणे धूञ् कम्पन उदीर्यते। त्रयोविंशतिराख्याता बध्नात्यन्ता यथाक्रमम्॥६॥ परस्मैपदिनः शॄस्स्याद्धिसायामथ पॄर्मतः। पालने पूरणे चाथ वरणे वॄर्निगद्यते॥७॥ आहुर्भरण इत्येके भर्त्सने भॄरुदीर्यते। प्राहुस्तं भरणेऽप्येके मॄर्हिंसायां प्रकीर्त्यते॥८॥ दॄः स्याद्विदारणे जॄस्तु वयोहानौ निगद्यते। झॄरित्येके धॄरिति च परे नॄस्स्यान्नयेऽथ कॄः ॥९॥ हिंसायां मॄस्तु गत्यां गॄश्शब्दे ज्या वयसः क्षये। रीस्स्याद्गतौ रेषणे च वृकशब्दोऽत्र रेषणम्॥१०॥ लीश्श्लेषणे व्लीर्वरणे प्लीर्गतौ वृत्कृतिस्त्विह। ल्व

श्रीमद्वाल्मीकिरामायणं तिलकटीकोपेतम् । युद्धकाण्डम्, ००३ सर्गः

तृतीयः सर्गः। श्लोकः सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवत् । प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥ टीका सुग्रीवस्येति । परमार्थवत्परमार्थभूतम् । स्वार्थे वतिः (वाक्यपदीयम् पदकाण्डम्, वृत्तिसमुद्देशः, 6.584)। श्रुत्वा प्रतिजग्राहाङ्गीचकार । अथ तदङ्गीकारानन्तरम् ॥ १ ॥ श्लोकः तपसा सेतुबन्धेन सागरोच्छोषणेन च । सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥ टीका तपसा तपःकार्यसंकल्पसिद्ध्या, अतएव सकलस्वपुरवर्तिप्राणिनां ब्रह्मलोकनयनं वक्ष्यमाणं संगच्छते । सेतुबन्धनेन गङ्गायां गाङ्गेयेन शरैरिव सागरोच्छोषणेन । दिव्यास्रबलत इति शेषः । सर्वथा सर्वप्रकारस्य लङ्घनोपायस्य विद्यमानत्वादित्याशयः ॥ २ ॥ श्लोकः कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीष्व मे । ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ ३ ॥ टीका दुर्गाया गन्तुमशक्यायाः कति दुर्गाणि । जल गिरिवनादिनानाप्रकारदुर्गेषु कतिप्रकाराणि दुर्गाणि सन्तीत्यर्थः । दर्शनादिवापरोक्षानुभवादिव ॥ ३ ॥ श्लोकः बलस्य परिमाणं च द्वारदुर्गक्रियामपि । गुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥ टीका परिमाणं संख्यापरिच्छेदम् , द्वारदुर्गक्रियां द्वाराणां